Breaking News

श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -04. Sansthanam.


श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -04.

03040010  उद्धव उवाच
03040011  अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम्
03040012  तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः
03040021  तेषां मैरेयदोषेण विषमीकृतचेतसाम्
03040022  निम्लोचति रवावासीद्वेणूनामिव मर्दनम्
03040031  भगवान्स्वात्ममायाया गतिं तामवलोक्य सः
03040031  सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत्
03040041  अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह
03040042  बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा
03040051  तथापि तदभिप्रेतं जानन्नहमरिन्दम
03040052  पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः
03040061  अद्राक्षमेकमासीनं विचिन्वन्दयितं पतिम्
03040062  श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम्
03040071  श्यामावदातं विरजं प्रशान्तारुणलोचनम्
03040072  दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च
03040081  वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम्
03040082  अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम्
03040091  तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा
03040092  लोकाननुचरन्सिद्ध आससाद यदृच्छया
03040101  तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभावानतकन्धरस्य
03040102  आशृण्वतो मामनुरागहास समीक्षया विश्रमयन्नुवाच
03040110  श्रीभगवानुवाच
03040111  वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद्दुरवापमन्यैः
03040112  सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः
03040121  स एष साधो चरमो भवानामासादितस्ते मदनुग्रहो यत्
03040122  यन्मां नृलोकान्रह उत्सृजन्तं दिष्ट्या ददृश्वान्विशदानुवृत्त्या
03040131  पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे
03040132  ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति
03040141  इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम्
03040142  स्नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुचः प्राञ्जलिराबभाषे
03040151  को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह
03040152  तथापि नाहं प्रवृणोमि भूमन्भवत्पदाम्भोजनिषेवणोत्सुकः
03040161  कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम्
03040162  कालात्मनो यत्प्रमदायुताश्रमः स्वात्मन्रतेः खिद्यति धीर्विदामिह
03040171  मन्त्रेषु मां वा उपहूय यत्त्वमकुण्ठिताखण्डसदात्मबोधः
03040172  पृच्छेः प्रभो मुग्ध इवाप्रमत्तस्तन्नो मनो मोहयतीव देव
03040181  ज्ञानं परं स्वात्मरहःप्रकाशं प्रोवाच कस्मै भगवान्समग्रम्
03040182  अपि क्षमं नो ग्रहणाय भर्तर्वदाञ्जसा यद्वृजिनं तरेम
03040191  इत्यावेदितहार्दाय मह्यं स भगवान्परः
03040192  आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम्
03040201  स एवमाराधितपादतीर्थादधीततत्त्वात्मविबोधमार्गः
03040202  प्रणम्य पादौ परिवृत्य देवमिहागतोऽहं विरहातुरात्मा
03040211  सोऽहं तद्दर्शनाह्लाद वियोगार्तियुतः प्रभो
03040212  गमिष्ये दयितं तस्य बदर्याश्रममण्डलम्
03040221  यत्र नारायणो देवो नरश्च भगवानृषिः
03040222  मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ
03040230  श्रीशुक उवाच
03040231  इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम्
03040232  ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुधः
03040241  स तं महाभागवतं व्रजन्तं कौरवर्षभः
03040242  विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे
03040250  विदुर उवाच
03040251  ज्ञानं परं स्वात्मरहःप्रकाशं यदाह योगेश्वर ईश्वरस्ते
03040252  वक्तुं भवान्नोऽर्हति यद्धि विष्णोर्भृत्याः स्वभृत्यार्थकृतश्चरन्ति
03040260  उद्धव उवाच
03040261  ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्तिके
03040262  साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता
03040270  श्रीशुक उवाच
03040271  इति सह विदुरेण विश्वमूर्तेर्गुणकथया सुधया प्लावितोरुतापः
03040272  क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात्
03040280  राजोवाच
03040281  निधनमुपगतेषु वृष्णिभोजेष्वधिरथयूथपयूथपेषु मुख्यः
03040282  स तु कथमवशिष्ट उद्धवो यद्धरिरपि तत्यज आकृतिं त्र्यधीशः
03040290  श्रीशुक उवाच
03040291  ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः
03040292  संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत्
03040301  अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम्
03040302  अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः
03040311  नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः
03040312  अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु
03040321  एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना
03040322  बदर्याश्रममासाद्य हरिमीजे समाधिना
03040331  विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः
03040332  क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च
03040341  देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम्
03040342  अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम्
03040351  आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम्
03040352  ध्यायन्गते भागवते रुरोद प्रेमविह्वलः
03040361  कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ
03040362  प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः

No comments

Note: Only a member of this blog may post a comment.