Breaking News

अथ श्री गरूडध्वजस्तोत्रम् ।। Sansthanam.

अथ श्री गरूडध्वजस्तोत्रम् ।। Sansthanam.

ध्रुव उवाच:-
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
    संजीयत्यखिलशक्तिधरः स्वधाम्ना |
अन्यांश्च हस्तचरणश्रवणत्वगादीन्-
    प्राणान्नमो भगवते पुरूषाय तुभ्यम् || १||
एकस्त्वमेव भगवन्निदमात्मशक्त्या
     मायाख्ययोरूगुणया महदाद्यशेषम् |
सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु
      नानेव दारूषु विभावसुवद्विभासि || २||
त्वद्दत्तया वयुनयेदमचष्ट विश्वं
      सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः |
तस्यापवर्ग्यशरणं तव पादमूलं
     विस्मर्यते कृतविदा कथमार्तबन्धो || ३||
नूनं विमुष्टमतयस्तव मायया ते
     ये त्वां भवाप्ययविमोक्षणमन्यहेतोः |
अर्चन्ति कल्पकतरूं कुणपोपभोग्य-
    मिच्छन्ति यत्स्पर्शजं निरयेऽपि नृइणाम् || ४||
या निर्वृतिस्तनुभूतां तव पादपद्म-
    ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् |
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
    किन्त्वन्तकासिलुलितात् पततां विमानात् || ५||
भक्तिं मूहुः प्रवहतां त्वयि मे प्रसङ्गो
    भूयादनन्त महताममलाशयानाम् |
येनाञ्जसोल्बणमुरूव्यसनं भवाब्धिं
     नेष्ये भवद्गुणकथामृतपानमत्तः || ६||
ते न स्मरन्त्यतितरां प्रियमीशमर्त्यं
     ये चान्वदः सुतसुहृद्गृहवित्तदाराः |
ये त्वब्जनाभ भवदीयपदारविन्द-
       सौगंध्यलुब्धहृदयेषु कृतप्रसङ्गाः || ७||
तिर्यङ्मगद्विजसरीसृपदेवदैत्य-
     मर्त्यादिभिः परिचितं सदसद्विशेषम् |
रूपम् स्थविष्ठमज ते महदाद्यनेकं
      नातःपरं परम वेद्मि न यत्र वादः || ८||
कल्पान्त एतदखिलं जठरेण गृह्वन्
     शेते पुमान् स्वदृगनन्तसखस्तदङ्के |
यन्नाभिसिन्धुरूहकाञ्चनलोकपद्म-
     गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै || ९||
त्वं नित्यमुक्तपरिशुद्धविशुद्ध आत्मा
      कूटस्थ आदिपुरूषो भगवांस्त्र्यधीशः |
यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या
     द्रष्टा स्थितावधिमखो व्यातिरिक्त आस्से || १०||
यस्मिन् विरूद्धगतयो ह्यनिशं पतन्ति
      विद्यादयो विविधशक्तय आनुपूर्व्यात् |
तद्भह्म विश्वभवमेकमनन्तमाद्यम-
     अनन्दमात्रमविकारमहं प्रपद्ये || ११||
सत्याशिषो हि भगवंस्तव पादपद्म-
   माशीस्तथाऽनुभजतः पुरुषार्थमूर्तेः |
अप्येवमार्य भगवान् परिपाति दीनान्
     वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् || १२||

मैत्रेय उवाच:-
अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता |
भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् || १३||

श्रीभगवानुवाच:-
वेदाहं ते व्यवसितं हृदि राजन्यबालक |
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत || १४||
नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति |
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् || १५||
मेढ्यां गोचक्रवत्स्थास्नु परस्तात् कल्पवासिनाम् |
धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ||
चरन्ति दक्षिणोकृत्य भ्रमन्तो यत्सतारकाः || १६||
प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः |
षत्त्रिंशद्वर्षसाहस्रं रक्षिताऽव्याहतेन्द्रियः || १७||
त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः |
अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्षय्ति || १८||
इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः |
भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि || १९||
ततो गंतासि मत्स्थानं सर्वलोकनमस्कृतम् |
उपरिष्ठादृषिभ्यस्त्वं यतो नावर्तते गतः || २०||

मैत्रेय उवाच:-
इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् |
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः || २१||

।। इति श्रीगरुडध्वजस्तोत्रं संपूर्णम् ।।

No comments

Note: Only a member of this blog may post a comment.