Tritiya Skandha, A-12.
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -12.
03120010 मैत्रेय उवाच
03120011 इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः
03120012 महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे
03120021 ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत्
03120022 महामोहं च मोहं च तमश्चाज्ञानवृत्तयः
03120031 दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत
03120032 भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत्
03120041 सनकं च सनन्दं च सनातनमथात्मभूः
03120042 सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः
03120051 तान्बभाषे स्वभूः पुत्रान्प्रजाः सृजत पुत्रकाः
03120052 तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः
03120061 सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः
03120062 क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे
03120071 धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः
03120072 सद्योऽजायत तन्मन्युः कुमारो नीललोहितः
03120081 स वै रुरोद देवानां पूर्वजो भगवान्भवः
03120082 नामानि कुरु मे धातः स्थानानि च जगद्गुरो
03120091 इति तस्य वचः पाद्मो भगवान्परिपालयन्
03120092 अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते
03120101 यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः
03120102 ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः
03120111 हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही
03120112 सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि
ते
03120121 मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजः
03120122 उग्ररेता भवः कालो वामदेवो धृतव्रतः
03120131 धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका
03120132 इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते
स्त्रियः
03120141 गृहाणैतानि नामानि स्थानानि च सयोषणः
03120142 एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः
03120151 इत्यादिष्टः स्वगुरुणा भगवान्नीललोहितः
03120152 सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः
03120161 रुद्राणां रुद्रसृष्टानां समन्ताद्ग्रसतां जगत्
03120162 निशाम्यासङ्ख्यशो यूथान्प्रजापतिरशङ्कत
03120171 अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम
03120172 मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः
03120181 तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम्
03120182 तपसैव यथा पूर्वं स्रष्टा विश्वमिदं भवान्
03120191 तपसैव परं ज्योतिर्भगवन्तमधोक्षजम्
03120192 सर्वभूतगुहावासमञ्जसा विन्दते पुमान्
03120200 मैत्रेय उवाच
03120201 एवमात्मभुवादिष्टः परिक्रम्य गिरां पतिम्
03120202 बाढमित्यमुमामन्त्र्य विवेश तपसे वनम्
03120211 अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे
03120212 भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः
03120221 मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
03120222 भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः
03120231 उत्सङ्गान्नारदो जज्ञे
दक्षोऽङ्गुष्ठात्स्वयम्भुवः
03120232 प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि
करात्क्रतुः
03120241 पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोरृषिः
03120242 अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत्
03120251 धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम्
03120252 अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करः
03120261 हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात्
03120262 आस्याद्वाक्सिन्धवो मेढ्रान्निरृतिः
पायोरघाश्रयः
03120271 छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः
03120272 मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत्
03120281 वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः
03120282 अकामां चकमे क्षत्तः सकाम इति नः श्रुतम्
03120291 तमधर्मे कृतमतिं विलोक्य पितरं सुताः
03120292 मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन्
03120301 नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे
03120302 यस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः
03120311 तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो
03120312 यद्वृत्तमनुतिष्ठन्वै लोकः क्षेमाय कल्पते
03120321 तस्मै नमो भगवते य इदं स्वेन रोचिषा
03120322 आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति
03120331 स इत्थं गृणतः पुत्रान्पुरो दृष्ट्वा
प्रजापतीन्
03120332 प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा
03120333 तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः
03120341 कदाचिद्ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात्
03120342 कथं स्रक्ष्याम्यहं लोकान्समवेतान्यथा पुरा
03120351 चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह
03120352 धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः
03120360 विदुर उवाच
03120361 स वै विश्वसृजामीशो वेदादीन्मुखतोऽसृजत्
03120362 यद्यद्येनासृजद्देवस्तन्मे ब्रूहि तपोधन
03120370 मैत्रेय उवाच
03120371 ऋग्यजुःसामाथर्वाख्यान्वेदान्पूर्वादिभिर्मुखैः
03120372 शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं
व्यधात्क्रमात्
03120381 आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः
03120382 स्थापत्यं चासृजद्वेदं
क्रमात्पूर्वादिभिर्मुखैः
03120391 इतिहासपुराणानि पञ्चमं वेदमीश्वरः
03120392 सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः
03120401 षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ
03120402 आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम्
03120411 विद्या दानं तपः सत्यं धर्मस्येति पदानि च
03120412 आश्रमांश्च यथासङ्ख्यमसृजत्सह वृत्तिभिः
03120421 सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा
03120422 वार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहे
03120431 वैखानसा वालखिल्यौ दुम्बराः फेनपा वने
03120432 न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ
03120441 आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च
03120442 एवं व्याहृतयश्चासन्प्रणवो ह्यस्य दह्रतः
03120451 तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः
03120452 त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः
प्रजापतेः
03120461 मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत्
03120462 स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृत
03120471 ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः
03120472 स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः
03120481 शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः
03120482 ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः
03120491 ततोऽपरामुपादाय स सर्गाय मनो दधे
03120492 ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम्
03120501 ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव
03120502 अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा
03120511 न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम्
03120512 एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा
03120521 कस्य रूपमभूद्द्वेधा यत्कायमभिचक्षते
03120522 ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत
03120531 यस्तु तत्र पुमान्सोऽभून्मनुः स्वायम्भुवः
स्वराट्
03120532 स्त्री यासीच्छतरूपाख्या महिष्यस्य महात्मनः
03120541 तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे
03120542 स चापि शतरूपायां पञ्चापत्यान्यजीजनत्
03120551 प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत
03120552 आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम
03120561 आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम्
03120562 दक्षायादात्प्रसूतिं च यत आपूरितं जगत्
No comments
Note: Only a member of this blog may post a comment.