Breaking News

Tritiya Skandha, A-18.

श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -18.

03180010  मैत्रेय उवाच
03180011  तदेवमाकर्ण्य जलेशभाषितं महामनास्तद्विगणय्य दुर्मदः
03180012  हरेर्विदित्वा गतिमङ्ग नारदाद्रसातलं निर्विविशे त्वरान्वितः
03180021  ददर्श तत्राभिजितं धराधरं प्रोन्नीयमानावनिमग्रदंष्ट्रया
03180022  मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः
03180031  आहैनमेह्यज्ञ महीं विमुञ्च नो रसौकसां विश्वसृजेयमर्पिता
03180032  न स्वस्ति यास्यस्यनया ममेक्षतः सुराधमासादितसूकराकृते
03180041  त्वं नः सपत्नैरभवाय किं भृतो यो मायया हन्त्यसुरान्परोक्षजित्
03180042  त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः
03180051  त्वयि संस्थिते गदया शीर्णशीर्षण्यस्मद्भुजच्युतया ये च तुभ्यम्
03180052  बलिं हरन्त्यृषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमूलाः
03180061  स तुद्यमानोऽरिदुरुक्ततोमरैर्दंष्ट्राग्रगां गामुपलक्ष्य भीताम्
03180062  तोदं मृषन्निरगादम्बुमध्याद्ग्राहाहतः सकरेणुर्यथेभः
03180071  तं निःसरन्तं सलिलादनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः
03180072  करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद्गतह्रियां किं त्वसतां विगर्हितम्
03180081  स गामुदस्तात्सलिलस्य गोचरे विन्यस्य तस्यामदधात्स्वसत्त्वम्
03180082  अभिष्टुतो विश्वसृजा प्रसूनैरापूर्यमाणो विबुधैः पश्यतोऽरेः
03180091  परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम्
03180092  मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रहसंस्तं बभाषे
03180100  श्रीभगवानुवाच
03180101  सत्यं वयं भो वनगोचरा मृगा युष्मद्विधान्मृगये ग्रामसिंहान्
03180102  न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्यभद्र
03180111  एते वयं न्यासहरा रसौकसां गतह्रियो गदया द्रावितास्ते
03180112  तिष्ठामहेऽथापि कथञ्चिदाजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम्
03180121  त्वं पद्रथानां किल यूथपाधिपो घटस्व नोऽस्वस्तय आश्वनूहः
03180122  संस्थाप्य चास्मान्प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः
03180130  मैत्रेय उवाच
03180131  सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम्
03180132  आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव
03180141  सृजन्नमर्षितः श्वासान्मन्युप्रचलितेन्द्रियः
03180142  आसाद्य तरसा दैत्यो गदया न्यहनद्धरिम्
03180151  भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि
03180152  अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम्
03180161  पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णशः
03180162  अभ्यधावद्धरिः क्रुद्धः संरम्भाद्दष्टदच्छदम्
03180171  ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः
03180172  आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत्
03180181  एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च
03180182  जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतुः
03180191  तयोः स्पृधोस्तिग्मगदाहताङ्गयोः क्षतास्रवघ्राणविवृद्धमन्य्वोः
03180192  विचित्रमार्गांश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मृधः
03180201  दैत्यस्य यज्ञावयवस्य माया गृहीतवाराहतनोर्महात्मनः
03180202  कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागादृषिभिर्वृतः स्वराट्
03180211  आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम्
03180212  विलक्ष्य दैत्यं भगवान्सहस्रणीर्जगाद नारायणमादिसूकरम्
03180220  ब्रह्मोवाच
03180221  एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम्
03180222  विप्राणां सौरभेयीणां भूतानामप्यनागसाम्
03180231  आगस्कृद्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुरः
03180232  अन्वेषन्नप्रतिरथो लोकानटति कण्टकः
03180241  मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम्
03180242  आक्रीड बालवद्देव यथाशीविषमुत्थितम्
03180251  न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः
03180252  स्वां देव मायामास्थाय तावज्जह्यघमच्युत
03180261  एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो
03180262  उपसर्पति सर्वात्मन्सुराणां जयमावह
03180271  अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात्
03180272  शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम्
03180281  दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम्
03180282  विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि

No comments

Note: Only a member of this blog may post a comment.