Breaking News

Tritiya Skandha, A-19.

श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -19.

03190010  मैत्रेय उवाच
03190011  अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः
03190012  प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत्
03190021  ततः सपत्नं मुखतश्चरन्तमकुतोभयम्
03190022  जघानोत्पत्य गदया हनावसुरमक्षजः
03190031  सा हता तेन गदया विहता भगवत्करात्
03190032  विघूर्णितापतद्रेजे तदद्भुतमिवाभवत्
03190041  स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम्
03190042  मानयन्स मृधे धर्मं विष्वक्सेनं प्रकोपयन्
03190051  गदायामपविद्धायां हाहाकारे विनिर्गते
03190052  मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः
03190061  तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम्
03190062  चित्रा वाचोऽतद्विदां खेचराणां तत्र स्मासन्स्वस्ति तेऽमुं जहीति
03190071  स तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम्
03190072  विलोक्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन्
03190081  करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव
03190082  अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम्
03190091  पदा सव्येन तां साधो भगवान्यज्ञसूकरः
03190092  लीलया मिषतः शत्रोः प्राहरद्वातरंहसम्
03190101  आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि
03190102  इत्युक्तः स तदा भूयस्ताडयन्व्यनदद्भृशम्
03190111  तां स आपततीं वीक्ष्य भगवान्समवस्थितः
03190112  जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम्
03190121  स्वपौरुषे प्रतिहते हतमानो महासुरः
03190122  नैच्छद्गदां दीयमानां हरिणा विगतप्रभः
03190131  जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम्
03190132  यज्ञाय धृतरूपाय विप्रायाभिचरन्यथा
03190141  तदोजसा दैत्यमहाभटार्पितं चकासदन्तःख उदीर्णदीधिति
03190142  चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम्
03190151  वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत्
03190152  प्रवृद्धरोषः स कठोरमुष्टिना नदन्प्रहृत्यान्तरधीयतासुरः
03190161  तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः
03190162  नाकम्पत मनाक्क्वापि स्रजा हत इव द्विपः
03190171  अथोरुधासृजन्मायां योगमायेश्वरे हरौ
03190172  यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम्
03190181  प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन्
03190182  दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव
03190191  द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः
03190192  वर्षद्भिः पूयकेशासृग् विण्मूत्रास्थीनि चासकृत्
03190201  गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ
03190202  दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः
03190211  बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः
03190212  आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः
03190221  प्रादुष्कृतानां मायानामासुरीणां विनाशयत्
03190222  सुदर्शनास्त्रं भगवान्प्रायुङ्क्त दयितं त्रिपात्
03190231  तदा दितेः समभवत्सहसा हृदि वेपथुः
03190232  स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक्प्रसुस्रुवे
03190241  विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम्
03190242  रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः
03190251  तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः
03190252  करेण कर्णमूलेऽहन्यथा त्वाष्ट्रं मरुत्पतिः
03190261  स आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः
03190262  विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद्यथा नगेन्द्रो लुलितो नभस्वता
03190271  क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम्
03190272  अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम्
03190281  यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया
03190282  तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह
03190291  एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम्
03190292  पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः
03190300  देवा ऊचुः
03190301  नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये
03190302  दिष्ट्या हतोऽयं जगतामरुन्तुदस्त्वत्पादभक्त्या वयमीश निर्वृताः
03190310  मैत्रेय उवाच
03190311  एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरः
03190312  जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः
03190321  मया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम्
03190322  यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतः
03190330  सूत उवाच
03190331  इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम्
03190332  क्षत्तानन्दं परं लेभे महाभागवतो द्विज
03190341  अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम्
03190342  उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः
03190351  यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम्
03190352  क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम्
03190361  तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः
03190362  कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः
03190371  यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः
03190372  शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः
03190381  एतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम्
03190382  प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग शृण्वताम्

No comments

Note: Only a member of this blog may post a comment.