Breaking News

नारायणीयम् । भाग - 72. अक्रूर का गोकुल यात्रा ।। SANSTHANAM.

नारायणीयम् । भाग - 72. अक्रूर का गोकुल यात्रा ।। SANSTHANAM.

कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।
आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् ॥ ७२-१॥

अक्रूर एष भवदङ्घ्रिपरश्चिराय
त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्-
आनन्दभारमतिभूरितरं बभार ॥ ७२-२॥

सोऽयं रथेन सुकृती भवतो निवासं
गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन्मुहुरपायभयेन दैवं
सम्प्रार्थयन्पथि न किञ्चिदपि व्यजानात् ॥ ७२-३॥

द्रक्ष्यामि देवशतगीतगतिं पुमांसं
स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेयम् ।
किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या-
दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ७२-४॥

भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं
बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् ।
आनन्दमग्न इव लग्न इव प्रमोहे
किं किं दशान्तरमवाप न पङ्कजाक्ष ॥ ७२-५॥

पश्यन्नवन्दत भवद्विहृतिस्थलानि
पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
एवं तु भक्तितरला विरलाः परात्मन् ॥ ७२-६॥

सायं स गोपभवनानि भवच्चरित्र-
गीतामृतप्रसृतकर्णरसायनानि ।
पश्यन्प्रमोदसरिदेव किलोह्यमानो
गच्छन्भवद्भवन सन्निधिमन्वयासीत् ॥ ७२-७॥

तावद्ददर्श पशुदोहविलोकलोलं
भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् भवन्तमयमग्रजवन्तमन्त-
र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ ७२-८॥

सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ७२-९

दूराद्रथात्समवरुह्य नमन्तमेनमुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥ ७२-१०

नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥ ७२-११

चन्द्रागृहे किमुत चन्द्रभगागृहे नु
राधागृहे नु भवने किमु मैत्रविन्दे ।
धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै-
राशङ्कितो निशि मरुत्पुरनाथ पायाः ॥ ७२-१२॥

No comments

Note: Only a member of this blog may post a comment.