Breaking News

नारायणसूक्तम् ॥ Sansthanam.

॥ नारायणसूक्तम् ॥

तैत्तिरीयारण्यकम् - ४ प्रपाठकः - १०  अनुवाकः १३

ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै।
 ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ॥ स॒ह॒स्र॒शीर्॑षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवं।
विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दम्।
वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वं ना॑राय॒णꣳ ह॑रिम्।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्वि॒श्वमुप॑जीवति।
पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ꣳ॒ शाश्व॑तꣳ शि॒वम॑च्युतम्।
ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम्।
ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः।
ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्वं ना॑राय॒णः प॑रः।
ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नम् ना॑राय॒णः प॑रः।
यच्च॑ कि॒ञ्चिज्ज॑गत्स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा॥

अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः।
अन॑न्त॒मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम्।
प॒द्म॒को॒श प्र॑तीका॒श॒ꣳ॒ हृ॒दयं॑ चाप्य॒धोमु॑खम्।
अधो॑ नि॒ष्टया वि॑तस्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति।
ज्वा॒ल॒मा॒लाकु॑लं भा॒ति॒ वि॒श्वस्या॑यत॒नं म॑हत्।
सन्त॑तꣳ शि॒लाभि॑स्तु॒लम्ब॑त्याकोश॒सन्नि॑भम्।
तस्यान्ते॑ सुषि॒रꣳ सू॒क्ष्मं तस्मि᳚न् स॒र्वं प्रति॑ष्ठितम्।
तस्य॒ मध्ये॑ म॒हन॑गग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः।
ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता।
स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः।
तस्य॒ मद्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः।
नी॒लतो॑यद॑मध्य॒स्था॒द्वि॒द्युल्ले॑खेव॒ भास्व॑रा।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा॑स्वत्य॒णूप॑मा।
तस्याः᳚ शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः।
स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट्॥

ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम्।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑।

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि। तन्नो॑ विष्णुः प्रचो॒दया᳚त्।

No comments

Note: Only a member of this blog may post a comment.