Breaking News

पुण्याहवाचनम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि - १. Sansthanam.

पुण्याहवाचनम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि - १. Sansthanam, Silvassa.

ॐ ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । नाके॑
सुप॒र्णमु॑प॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्य च॑क्षत त्वा । हिर॑ण्यपक्षं॒
वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् । आप्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे । यो रु॒द्रो अ॒ग्नौ यो
अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑
अस्तु ॥ इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाग्ं सु॒रे
। इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चस॒ङ्गिरो॑ र॒थीत॑मग्ं रथी॒नां
वाजा॑ना॒ग्ं॒ सत्प॑तिं॒ पति᳚म् । आपो॒ वा इ॒दग्ं सर्वं॒ विश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑स्सं॒राडापो॑
वि॒राडाप॑स्स्व॒राडाप॒श्छन्दा॒ग्॒स्यापो॒ ज्योती॒ग्॒ष्यापो॒
यजू॒ग्॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओम् ॥

अ॒पः प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
य॒ज्ञो वा आपः॑ । य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । वज्रो॒
वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः
प्रण॑यति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै । अ॒पः प्रण॑यति । आपो॒
वै दे॒वानां᳚ प्रि॒यं धाम॑ । दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति
। अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः᳚ । देवता॑ ए॒वारभ्य॑ प्र॒णीय॒
प्रच॑रति । अ॒पः प्रण॑यति । आपो॒ वै शा॒न्ताः । शा॒न्ताभि॑रे॒वास्य॒ शुचग्ं॑
शमयति । दे॒वो वः॑ सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य
र॒श्मिभिः॑ ॥

कूर्चाग्रैः राक्षसान् घोरान् छिन्धि कर्मविघातिनः ।
त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मणि ॥ १ ॥

वृक्षराज समुद्भूताः शाखायाः पल्लवत्वचः ।
युष्मान् कुम्भेष्वर्पयामि सर्वपापापनुत्तये ॥ २ ॥

नालिकेर समुद्भूत त्रिनेत्र हरसत्तम ।
शिखया दुरितं सर्वं पापं पीडां च मे नुद ॥ ३ ॥

स हि रत्ना॑नि दा॒शुषे᳚ सु॒वाति॑ स॒वि॒ता भगः॑ । तं भा॒गं चि॒त्रमी॑महे ॥

॥ वरुणाऽवाहनम् ॥
ॐ तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो
वरुणे॒ह बो॒ध्युरु॑शग्ं स॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ ॐ भूर्भुवस्सुवरोम् । अस्मिन्
कुम्भे वरुणमावाहयामि । वरुणस्य इदमासनम् । वरुणाय नमः । प्रचेतसे नमः । सुरूपिणे
नमः । अपां पतये नमः । मकरवाहनाय नमः । जलाऽधिपतये नमः । पाशहस्ताय नमः ।
सर्वतीर्थाधिपतये नमः । सकलाराधनैः स्वर्चितम् ॥ (अथ पुण्याहवाचनं कुर्यात्)

॥ पवमानसूक्तम् ॥

ॐ ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः
पृ॑थि॒वीं पय॑सो॒न्दन्ति शु॒क्रास्ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑
मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे । सर्वाग्ं॑
अ॒ग्नीग्ं र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त ॥

पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा ।
पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ।
जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒
क्रत्वा॒ क्रतू॒ग्ं॒ रनु॑ । यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देवसवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं
ब्रह्म॑ पुनीमहे । वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑
वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः सध॒माद्ये॑षु । व॒यग्ग् स्या॑म॒ पत॑यो
रयी॒णाम् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒
भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ॥

बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठै-र्देव॒मन्म॑भिः । अग्ने॒ दक्षैः᳚
पुनाहि मा । येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यङ्कशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा
। इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नीर॒द्ध्येति॑ । ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒
रसम्᳚ । सर्व॒ग्ं॒ स पू॒तम॑श्नाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर्यो
अ॒ध्येति॑ । ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒ रसम्᳚ । तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रग्ं स॒र्पिर्मधू॑द॒कम् ॥ पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि
पय॑स्वतीः । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम्
। पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मं लो॒कमथो॑ अ॒मुम् । कामा॒न्थ्सम॑र्धयन्तु
नः । दे॒वी-र्दे॒वैः स॒माभृ॑ताः । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि
घृ॑त॒श्चुतः॑ । ऋषि॑भिः॒ सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्ं॑
हि॒तम् । येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚ । तेन॑ स॒हस्र॑धारेण
। पा॒व॒मा॒न्यः पु॑नन्तु मा । प्रा॒जा॒प॒त्यं प॒वित्रम्᳚ । श॒तोद्या॑मग्ं हिर॒ण्मयम्᳚
। तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्र॑स्सुनी॒ती स॒हमा॑
पुनातु । सोम॑स्स्व॒स्त्या व॑रुणस्स॒मीच्या᳚ । य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा ।
जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु । भूर्भुव॒स्सुवः॑ ॥

ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये
। दैवी᳚स्स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ लघुन्यासः ॥

No comments

Note: Only a member of this blog may post a comment.