Breaking News

Tritiya Skandha

श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय - ३२.

03320010  कपिल उवाच
03320011  अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे
03320012  काममर्थं च धर्मान्स्वान्दोग्धि भूयः पिपर्ति तान्
03320021  स चापि भगवद्धर्मात्काममूढः पराङ्मुखः
03320022  यजते क्रतुभिर्देवान्पित्ंश्च श्रद्धयान्वितः
03320031  तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान्
03320032  गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति
03320041  यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः
03320042  तदा लोका लयं यान्ति त एते गृहमेधिनाम्
03320051  ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे
03320052  निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः
03320061  निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः
03320062  स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा
03320071  सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम्
03320072  परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम्
03320081  द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते
03320082  तावदध्यासते लोकं परस्य परचिन्तकाः
03320091  क्ष्माम्भोऽनलानिलवियन्मनैन्द्रियार्थ
03320092  भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः
03320093  अव्याकृतं विशति यर्हि गुणत्रयात्माकालं
03320094  पराख्यमनुभूय परः स्वयम्भूः
03320101  एवं परेत्य भगवन्तमनुप्रविष्टाये
03320102  योगिनो जितमरुन्मनसो विरागाः
03320103  तेनैव साकममृतं पुरुषं पुराणं
03320104  ब्रह्म प्रधानमुपयान्त्यगताभिमानाः
03320111  अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम्
03320112  श्रुतानुभावं शरणं व्रज भावेन भामिनि
03320121  आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः
03320122  योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः
03320131  भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा
03320132  कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्
03320141  स संसृत्य पुनः काले कालेनेश्वरमूर्तिना
03320142  जाते गुणव्यतिकरे यथापूर्वं प्रजायते
03320151  ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम्
03320152  निषेव्य पुनरायान्ति गुणव्यतिकरे सति
03320161  ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः
03320162  कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः
03320171  रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः
03320172  पित्न्यजन्त्यनुदिनं गृहेष्वभिरताशयाः
03320181  त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः
03320182  कथायां कथनीयोरु विक्रमस्य मधुद्विषः
03320191  नूनं दैवेन विहता ये चाच्युतकथासुधाम्
03320192  हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः
03320201  दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते
03320202  प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः
03320211  ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति
03320211  पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः
03320221  तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम्
03320222  तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम्
03320231  वासुदेवे भगवति भक्तियोगः प्रयोजितः
03320232  जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम्
03320241  यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः
03320242  न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत
03320251  स तदैवात्मनात्मानं निःसङ्गं समदर्शनम्
03320252  हेयोपादेयरहितमारूढं पदमीक्षते
03320261  ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्
03320262  दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते
03320271  एतावानेव योगेन समग्रेणेह योगिनः
03320272  युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः
03320281  ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम्
03320282  अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा
03320291  यथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट्
03320292  एकादशविधस्तस्य वपुरण्डं जगद्यतः
03320301  एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः
03320302  समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति
03320311  इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम्
03320312  येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च
03320321  ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः
03320322  द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः
03320331  यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः
03320332  एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभिः
03320341  क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः
03320342  आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम्
03320351  योगेन विविधाङ्गेन भक्तियोगेन चैव हि
03320352  धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान्
03320361  आत्मतत्त्वावबोधेन वैराग्येण दृढेन च
03320362  ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक्
03320371  प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम्
03320372  कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु
03320381  जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः
03320382  यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः
03320391  नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित्
03320392  न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च
03320401  न लोलुपायोपदिशेन्न गृहारूढचेतसे
03320402  नाभक्ताय च मे जातु न मद्भक्तद्विषामपि
03320411  श्रद्दधानाय भक्ताय विनीतायानसूयवे
03320412  भूतेषु कृतमैत्राय शुश्रूषाभिरताय च
03320421  बहिर्जातविरागाय शान्तचित्ताय दीयताम्
03320422  निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः
03320431  य इदं शृणुयादम्ब श्रद्धया पुरुषः सकृत्

03320432  यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे

No comments

Note: Only a member of this blog may post a comment.