Breaking News

Tritiya Skandha

श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय - ३३.

03330010  मैत्रेय उवाच
03330011  एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः
03330012  विस्रस्तमोहपटला तमभिप्रणम्यतुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम्
03330020  देवहूतिरुवाच
03330021  अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते
03330022  गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः
03330031  स एव विश्वस्य भवान्विधत्ते गुणप्रवाहेण विभक्तवीर्यः
03330032  सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्यसहस्रशक्तिः
03330041  स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत्
03330042  विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः
03330051  त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये
03330052  यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये
03330061  यन्नामधेयश्रवणानुकीर्तनाद्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित्
03330062  श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात्
03330071  अहो बत श्वपचोऽतो गरीयान्यज्जिह्वाग्रे वर्तते नाम तुभ्यम्
03330072  तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते
03330081  तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम्
03330082  स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम्
03330090  मैत्रेय उवाच
03330091  ईडितो भगवानेवं कपिलाख्यः परः पुमान्
03330092  वाचाविक्लवयेत्याह मातरं मातृवत्सलः
03330100  कपिल उवाच
03330101  मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे
03330102  आस्थितेन परां काष्ठामचिरादवरोत्स्यसि
03330111  श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः
03330112  येन मामभयं याया मृत्युमृच्छन्त्यतद्विदः
03330120  मैत्रेय उवाच
03330121  इति प्रदर्श्य भगवान्सतीं तामात्मनो गतिम्
03330122  स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ
03330131  सा चापि तनयोक्तेन योगादेशेन योगयुक्
03330132  तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता
03330141  अभीक्ष्णावगाहकपिशान्जटिलान्कुटिलालकान्
03330142  आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम्
03330151  प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम्
03330152  स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि
03330161  पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः
03330162  आसनानि च हैमानि सुस्पर्शास्तरणानि च
03330171  स्वच्छस्फटिककुड्येषु महामारकतेषु च
03330172  रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः
03330181  गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः
03330182  कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम्
03330191  यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः
03330192  वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम्
03330201  हित्वा तदीप्सिततममप्याखण्डलयोषिताम्
03330202  किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा
03330211  वनं प्रव्रजिते पत्यावपत्यविरहातुरा
03330212  ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला
03330221  तमेव ध्यायती देवमपत्यं कपिलं हरिम्
03330222  बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे
03330231  ध्यायती भगवद्रूपं यदाह ध्यानगोचरम्
03330232  सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया
03330241  भक्तिप्रवाहयोगेन वैराग्येण बलीयसा
03330242  युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना
03330251  विशुद्धेन तदात्मानमात्मना विश्वतोमुखम्
03330252  स्वानुभूत्या तिरोभूत मायागुणविशेषणम्
03330261  ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये
03330262  निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृतिः
03330271  नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा
03330272  न सस्मार तदात्मानं स्वप्ने दृष्टमिवोत्थितः
03330281  तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात्
03330282  बभौ मलैरवच्छन्नः सधूम इव पावकः
03330291  स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम्
03330292  दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः
03330301  एवं सा कपिलोक्तेन मार्गेणाचिरतः परम्
03330302  आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह
03330311  तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम्
03330312  नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी
03330321  तस्यास्तद्योगविधुत मार्त्यं मर्त्यमभूत्सरित्
03330322  स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता
03330331  कपिलोऽपि महायोगी भगवान्पितुराश्रमात्
03330332  मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ
03330341  सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः
03330342  स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः
03330351  आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः
03330352  त्रयाणामपि लोकानामुपशान्त्यै समाहितः
03330361  एतन्निगदितं तात यत्पृष्टोऽहं तवानघ
03330362  कपिलस्य च संवादो देवहूत्याश्च पावनः
03330371  य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगगुह्यम्

03330372  भगवति कृतधीः सुपर्णकेतावुपलभते भगवत्पदारविन्दम्

No comments

Note: Only a member of this blog may post a comment.