Tritiya Skandha, A-05.
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -05.
03050010 श्रीशुक उवाच
03050011 द्वारि द्युनद्या ऋषभः कुरूणां
मैत्रेयमासीनमगाधबोधम्
03050012 क्षत्तोपसृत्याच्युतभावसिद्धः पप्रच्छ
सौशील्यगुणाभितृप्तः
03050020 विदुर उवाच
03050021 सुखाय कर्माणि करोति लोको न तैः सुखं
वान्यदुपारमं वा
03050022 विन्देत भूयस्तत एव दुःखं यदत्र युक्तं
भगवान्वदेन्नः
03050031 जनस्य कृष्णाद्विमुखस्य दैवादधर्मशीलस्य
सुदुःखितस्य
03050032 अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि
जनार्दनस्य
03050041 तत्साधुवर्यादिश वर्त्म शं नः संराधितो
भगवान्येन पुंसाम्
03050042 हृदि स्थितो यच्छति भक्तिपूते ज्ञानं
सतत्त्वाधिगमं पुराणम्
03050051 करोति कर्माणि कृतावतारो यान्यात्मतन्त्रो
भगवांस्त्र्यधीशः
03050052 यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं
जगतो विधत्ते
03050061 यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स
निवृत्तवृत्तिः
03050062 योगेश्वराधीश्वर एक एतदनुप्रविष्टो बहुधा
यथासीत्
03050071 क्रीडन्विधत्ते द्विजगोसुराणां क्षेमाय
कर्माण्यवतारभेदैः
03050072 मनो न तृप्यत्यपि शृण्वतां नः
सुश्लोकमौलेश्चरितामृतानि
03050081 यैस्तत्त्वभेदैरधिलोकनाथो लोकानलोकान्सह
लोकपालान्
03050082 अचीकॢपद्यत्र हि सर्वसत्त्व निकायभेदोऽधिकृतः
प्रतीतः
03050091 येन प्रजानामुत आत्मकर्म रूपाभिधानां च भिदां
व्यधत्त
03050092 नारायणो विश्वसृगात्मयोनिरेतच्च नो वर्णय
विप्रवर्य
03050101 परावरेषां भगवन्व्रतानि श्रुतानि मे
व्यासमुखादभीक्ष्णम्
03050102 अतृप्नुम क्षुल्लसुखावहानां तेषामृते
कृष्णकथामृतौघात्
03050111 कस्तृप्नुयात्तीर्थपदोऽभिधानात्सत्रेषु वः
सूरिभिरीड्यमानात्
03050112 यः कर्णनाडीं पुरुषस्य यातो भवप्रदां गेहरतिं
छिनत्ति
03050121 मुनिर्विवक्षुर्भगवद्गुणानां सखापि ते भारतमाह
कृष्णः
03050122 यस्मिन्नृणां ग्राम्यसुखानुवादैर्मतिर्गृहीता
नु हरेः कथायाम्
03050131 सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र
करोति पुंसः
03050132 हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु
धत्ते
03050141 ताञ्छोच्यशोच्यानविदोऽनुशोचे हरेः कथायां
विमुखानघेन
03050142 क्षिणोति देवोऽनिमिषस्तु
येषामायुर्वृथावादगतिस्मृतीनाम्
03050151 तदस्य कौषारव शर्मदातुर्हरेः कथामेव कथासु
सारम्
03050152 उद्धृत्य पुष्पेभ्य इवार्तबन्धो शिवाय नः
कीर्तय तीर्थकीर्तेः
03050161 स विश्वजन्मस्थितिसंयमार्थे कृतावतारः
प्रगृहीतशक्तिः
03050162 चकार कर्माण्यतिपूरुषाणि यानीश्वरः कीर्तय तानि
मह्यम्
03050170 श्रीशुक उवाच
03050171 स एवं भगवान्पृष्टः क्षत्त्रा कौषारवो मुनिः
03050172 पुंसां निःश्रेयसार्थेन तमाह बहुमानयन्
03050180 मैत्रेय उवाच
03050181 साधु पृष्टं त्वया साधो लोकान्साध्वनुगृह्णता
03050182 कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः
03050191 नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे
03050192 गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः
03050201 माण्डव्यशापाद्भगवान्प्रजासंयमनो यमः
03050202 भ्रातुः क्षेत्रे भुजिष्यायां जातः
सत्यवतीसुतात्
03050211 भवान्भगवतो नित्यं सम्मतः सानुगस्य ह
03050212 यस्य ज्ञानोपदेशाय मादिशद्भगवान्व्रजन्
03050221 अथ ते भगवल्लीला योगमायोरुबृंहिताः
03050222 विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वशः
03050231 भगवानेक आसेदमग्र आत्मात्मनां विभुः
03050232 आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः
03050241 स वा एष तदा द्रष्टा नापश्यद्दृश्यमेकराट्
03050242 मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक्
03050251 सा वा एतस्य संद्रष्टुः शक्तिः सदसदात्मिका
03050252 माया नाम महाभाग ययेदं निर्ममे विभुः
03050261 कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः
03050262 पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान्
03050271 ततोऽभवन्महत्तत्त्वमव्यक्तात्कालचोदितात्
03050272 विज्ञानात्मात्मदेहस्थं विश्वं
व्यञ्जंस्तमोनुदः
03050281 सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः
03050282 आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया
03050291 महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत
03050292 कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः
03050301 वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा
03050302 अहंतत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत्
03050303 वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः
03050311 तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च
03050312 तामसो भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः
03050321 कालमायांशयोगेन भगवद्वीक्षितं नभः
03050322 नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम्
03050331 अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः
03050332 ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम्
03050341 अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम्
03050342 आधत्ताम्भो रसमयं कालमायांशयोगतः
03050351 ज्योतिषाम्भोऽनुसंसृष्टं
विकुर्वद्ब्रह्मवीक्षितम्
03050352 महीं गन्धगुणामाधात्कालमायांशयोगतः
03050361 भूतानां नभआदीनां यद्यद्भव्यावरावरम्
03050362 तेषां परानुसंसर्गाद्यथा सङ्ख्यं गुणान्विदुः
03050371 एते देवाः कला विष्णोः कालमायांशलिङ्गिनः
03050372 नानात्वात्स्वक्रियानीशाः प्रोचुः प्राञ्जलयो
विभुम्
03050380 देवा ऊचुः
03050381 नमाम ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम्
03050382 यन्मूलकेता यतयोऽञ्जसोरु संसारदुःखं
बहिरुत्क्षिपन्ति
03050391 धातर्यदस्मिन्भव ईश जीवास्तापत्रयेणाभिहता न
शर्म
03050392 आत्मन्लभन्ते भगवंस्तवाङ्घ्रि च्छायां
सविद्यामत आश्रयेम
03050401 मार्गन्ति यत्ते
मुखपद्मनीडैश्छन्दःसुपर्णैरृषयो विविक्ते
03050402 यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः
प्रपन्नाः
03050411 यच्छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने
हृदयेऽवधाय
03050412 ज्ञानेन वैराग्यबलेन धीरा व्रजेम
तत्तेऽङ्घ्रिसरोजपीठम्
03050421 विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य
पदाम्बुजं ते
03050422 व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं
स्वपुंसाम्
03050431 यत्सानुबन्धेऽसति देहगेहे
ममाहमित्यूढदुराग्रहाणाम्
03050432 पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत्ते
भगवन्पदाब्जम्
03050441 तान्वै ह्यसद्वृत्तिभिरक्षिभिर्ये
पराहृतान्तर्मनसः परेश
03050442 अथो न पश्यन्त्युरुगाय नूनं ये ते
पदन्यासविलासलक्ष्याः
03050451 पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या
विशदाशया ये
03050452 वैराग्यसारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम्
03050461 तथापरे चात्मसमाधियोग बलेन जित्वा प्रकृतिं
बलिष्ठाम्
03050462 त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः
स्यान्न तु सेवया ते
03050471 तत्ते वयं लोकसिसृक्षयाद्य
त्वयानुसृष्टास्त्रिभिरात्मभिः स्म
03050472 सर्वे वियुक्ताः स्वविहारतन्त्रं न
शक्नुमस्तत्प्रतिहर्तवे ते
03050481 यावद्बलिं तेऽज हराम काले यथा वयं चान्नमदाम
यत्र
03050482 यथोभयेषां त इमे हि लोका बलिं
हरन्तोऽन्नमदन्त्यनूहाः
03050491 त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः
पुरुषः पुराणः
03050492 त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां
कविमादधेऽजः
03050501 ततो वयं मत्प्रमुखा यदर्थे बभूविमात्मन्करवाम
किं ते
03050502 त्वं नः स्वचक्षुः परिदेहि शक्त्या देव
क्रियार्थे यदनुग्रहाणाम्
No comments
Note: Only a member of this blog may post a comment.