Tritiya Skandha, A--06.
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -06.
03060010 ऋषिरुवाच
03060011 इति तासां स्वशक्तीनां सतीनामसमेत्य सः
03060012 प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः
03060021 कालसञ्ज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः
03060022 त्रयोविंशति तत्त्वानां गणं युगपदाविशत्
03060031 सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम्
03060032 भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन्
03060041 प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः
03060042 प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपूरुषम्
03060051 परेण विशता स्वस्मिन्मात्रया विश्वसृग्गणः
03060052 चुक्षोभान्योन्यमासाद्य यस्मिन्लोकाश्चराचराः
03060061 हिरण्मयः स पुरुषः सहस्रपरिवत्सरान्
03060062 आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः
03060071 स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान्
03060072 विबभाजात्मनात्मानमेकधा दशधा त्रिधा
03060081 एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः
03060082 आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते
03060091 साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा
03060092 विराट्प्राणो दशविध एकधा हृदयेन च
03060101 स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजः
03060102 विराजमतपत्स्वेन तेजसैषां विवृत्तये
03060111 अथ तस्याभितप्तस्य कतिधायतनानि ह
03060112 निरभिद्यन्त देवानां तानि मे गदतः शृणु
03060121 तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम्
03060122 वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते
03060131 निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः
03060132 जिह्वयांशेन च रसं ययासौ प्रतिपद्यते
03060141 निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम्
03060142 घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत्
03060151 निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः
03060152 चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत्
03060161 निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत्
03060162 प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते
03060171 कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं
विविशुर्दिशः
03060172 श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते
03060181 त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः
03060182 अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते
03060191 मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क
उपाविशत्
03060192 रेतसांशेन येनासावानन्दं प्रतिपद्यते
03060201 गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत्
03060202 पायुनांशेन येनासौ विसर्गं प्रतिपद्यते
03060211 हस्तावस्य विनिर्भिन्नाविन्द्रः
स्वर्पतिराविशत्
03060212 वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते
03060221 पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत्
03060222 गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते
03060231 बुद्धिं चास्य विनिर्भिन्नां वागीशो
धिष्ण्यमाविशत्
03060232 बोधेनांशेन बोद्धव्यम्प्रतिपत्तिर्यतो भवेत्
03060241 हृदयं चास्य निर्भिन्नं चन्द्रमा
धिष्ण्यमाविशत्
03060242 मनसांशेन येनासौ विक्रियां प्रतिपद्यते
03060251 आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम्
03060252 कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते
03060261 सत्त्वं चास्य विनिर्भिन्नं
महान्धिष्ण्यमुपाविशत्
03060262 चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते
03060271 शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं
नाभेरुदपद्यत
03060272 गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः
03060281 आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे
03060282 धरां रजःस्वभावेन पणयो ये च ताननु
03060291 तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः
03060292 उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः
03060301 मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह
03060302 यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद्ब्राह्मणो
गुरुः
03060311 बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः
03060312 यो जातस्त्रायते वर्णान्पौरुषः कण्टकक्षतात्
03060321 विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः
03060322 वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत्
03060331 पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये
03060332 तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते
हरिः
03060341 एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम्
03060342 श्रद्धयात्मविशुद्ध्यर्थं यज्जाताः सह
वृत्तिभिः
03060351 एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिणः
03060352 कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम्
03060361 तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम्
03060362 कीर्तिं हरेः स्वां सत्कर्तुं
गिरमन्याभिधासतीम्
03060371 एकान्तलाभं वचसो नु पुंसां
सुश्लोकमौलेर्गुणवादमाहुः
03060372 श्रुतेश्च विद्वद्भिरुपाकृतायां
कथासुधायामुपसम्प्रयोगम्
03060381 आत्मनोऽवसितो वत्स महिमा कविनादिना
03060382 संवत्सरसहस्रान्ते धिया योगविपक्कया
03060391 अतो भगवतो माया मायिनामपि मोहिनी
03060392 यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे
03060401 यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह
03060402 अहं चान्य इमे देवास्तस्मै भगवते नमः
No comments
Note: Only a member of this blog may post a comment.