Tritiya Skandha, A--07.
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -07.
03070010 श्रीशुक उवाच
03070011 एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः
03070012 प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत
03070020 विदुर उवाच
03070021 ब्रह्मन्कथं भगवतश्चिन्मात्रस्याविकारिणः
03070022 लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः
03070031 क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः
03070032 स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः
03070041 अस्राक्षीद्भगवान्विश्वं गुणमय्यात्ममायया
03070042 तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति
03070051 देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः
03070052 अविलुप्तावबोधात्मा स युज्येताजया कथम्
03070061 भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः
03070062 अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः
03070071 एतस्मिन्मे मनो विद्वन्खिद्यतेऽज्ञानसङ्कटे
03070072 तन्नः पराणुद विभो कश्मलं मानसं महत्
03070080 श्रीशुक उवाच
03070081 स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना
मुनिः
03070082 प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः
03070090 मैत्रेय उवाच
03070091 सेयं भगवतो माया यन्नयेन विरुध्यते
03070092 ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्
03070101 यदर्थेन विनामुष्य पुंस आत्मविपर्ययः
03070102 प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः
03070111 यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः
03070112 दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः
03070121 स वै निवृत्तिधर्मेण वासुदेवानुकम्पया
03070122 भगवद्भक्तियोगेन तिरोधत्ते शनैरिह
03070131 यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ
03070132 विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः
03070141 अशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं
मुरारेः
03070142 किं वा पुनस्तच्चरणारविन्द
परागसेवारतिरात्मलब्धा
03070150 विदुर उवाच
03070151 सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो
03070152 उभयत्रापि भगवन्मनो मे सम्प्रधावति
03070161 साध्वेतद्व्याहृतं विद्वन्नात्ममायायनं हरेः
03070162 आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिः
03070171 यश्च मूढतमो लोके यश्च बुद्धेः परं गतः
03070172 तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः
03070181 अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः
03070182 तां चापि युष्मच्चरण सेवयाहं पराणुदे
03070191 यत्सेवया भगवतः कूटस्थस्य मधुद्विषः
03070192 रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः
03070201 दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु
03070202 यत्रोपगीयते नित्यं देवदेवो जनार्दनः
03070211 सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात्
03070212 तेभ्यो विराजमुद्धृत्य तमनु प्राविशद्विभुः
03070221 यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम्
03070222 यत्र विश्व इमे लोकाः सविकाशं त आसते
03070231 यस्मिन्दशविधः प्राणः
सेन्द्रियार्थेन्द्रियस्त्रिवृत्
03070232 त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व नः
03070241 यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः
03070242 प्रजा विचित्राकृतय आसन्याभिरिदं ततम्
03070251 प्रजापतीनां स पतिश्चकॢपे कान्प्रजापतीन्
03070252 सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान्
03070261 एतेषामपि वेदांश्च वंशानुचरितानि च
03070262 उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते
03070271 तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय
03070272 तिर्यङ्मानुषदेवानां सरीसृपपतत्त्रिणाम्
03070273 वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम्
03070281 गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम्
03070282 सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम्
03070291 वर्णाश्रमविभागांश्च रूपशीलस्वभावतः
03070292 ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम्
03070301 यज्ञस्य च वितानानि योगस्य च पथः प्रभो
03070302 नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा
भगवत्स्मृतम्
03070311 पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम्
03070312 जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः
03070321 धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः
03070322 वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक्
03070331 श्राद्धस्य च विधिं ब्रह्मन्पित्णां सर्गमेव च
03070332 ग्रहनक्षत्रताराणां कालावयवसंस्थितिम्
03070341 दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम्
03070342 प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि
03070351 येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः
03070352 सम्प्रसीदति वा येषामेतदाख्याहि मेऽनघ
03070361 अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम
03070362 अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः
03070371 तत्त्वानां भगवंस्तेषां कतिधा प्रतिसङ्क्रमः
03070372 तत्रेमं क उपासीरन्क उ स्विदनुशेरते
03070381 पुरुषस्य च संस्थानं स्वरूपं वा परस्य च
03070382 ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम्
03070391 निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः
03070392 स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा
03070401 एतान्मे पृच्छतः प्रश्नान्हरेः कर्मविवित्सया
03070402 ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः
03070411 सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ
03070412 जीवाभयप्रदानस्य न कुर्वीरन्कलामपि
03070420 श्रीशुक उवाच
03070421 स इत्थमापृष्टपुराणकल्पः कुरुप्रधानेन
मुनिप्रधानः
03070422 प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं
प्रहसन्निवाह
No comments
Note: Only a member of this blog may post a comment.