Tritiya Skandha, A-14.
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -14.
03140010 श्रीशुक उवाच
03140011 निशम्य कौषारविणोपवर्णितां हरेः कथां
कारणसूकरात्मनः
03140012 पुनः स पप्रच्छ तमुद्यताञ्जलिर्न चातितृप्तो
विदुरो धृतव्रतः
03140020 विदुर उवाच
03140021 तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना
03140022 आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम
03140031 तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया
03140032 दैत्यराजस्य च ब्रह्मन्कस्माद्धेतोरभून्मृधः
03140041 श्रद्दधानाय भक्ताय ब्रूहि तज्जन्मविस्तरम्
03140042 ऋषे न तृप्यति मनः परं कौतूहलं हि मे
03140050 मैत्रेय उवाच
03140051 साधु वीर त्वया पृष्टमवतारकथां हरेः
03140052 यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम्
03140061 ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः
03140062 मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः
पदम्
03140071 अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा
03140072 ब्रह्मणा देवदेवेन देवानामनुपृच्छताम्
03140081 दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम्
03140082 अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता
03140091 इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम्
03140092 निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम्
03140100 दितिरुवाच
03140101 एष मां त्वत्कृते विद्वन्काम आत्तशरासनः
03140102 दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः
03140111 तद्भवान्दह्यमानायां सपत्नीनां समृद्धिभिः
03140112 प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम्
03140121 भर्तर्याप्तोरुमानानां लोकानाविशते यशः
03140122 पतिर्भवद्विधो यासां प्रजया ननु जायते
03140131 पुरा पिता नो भगवान्दक्षो दुहितृवत्सलः
03140132 कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक्
03140141 स विदित्वात्मजानां नो भावं सन्तानभावनः
03140142 त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः
03140151 अथ मे कुरु कल्याणं कामं कमललोचन
03140152 आर्तोपसर्पणं भूमन्नमोघं हि महीयसि
03140161 इति तां वीर मारीचः कृपणां बहुभाषिणीम्
03140162 प्रत्याहानुनयन्वाचा प्रवृद्धानङ्गकश्मलाम्
03140171 एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि
03140172 तस्याः कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी
यतः
03140181 सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान्
03140182 व्यसनार्णवमत्येति जलयानैर्यथार्णवम्
03140191 यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि
03140192 यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः
03140201 यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमैः
03140202 वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा
03140211 न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि
03140212 अप्यायुषा वा कार्त्स्न्येन ये चान्ये
गुणगृध्नवः
03140221 अथापि काममेतं ते प्रजात्यै करवाण्यलम्
03140222 यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय
03140231 एषा घोरतमा वेला घोराणां घोरदर्शना
03140232 चरन्ति यस्यां भूतानि भूतेशानुचराणि ह
03140241 एतस्यां साध्वि सन्ध्यायां भगवान्भूतभावनः
03140242 परीतो भूतपर्षद्भिर्वृषेणाटति भूतराट्
03140251 श्मशानचक्रानिलधूलिधूम्र
विकीर्णविद्योतजटाकलापः
03140252 भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति
देवरस्ते
03140261 न यस्य लोके स्वजनः परो वा नात्यादृतो नोत
कश्चिद्विगर्ह्यः
03140262 वयं व्रतैर्यच्चरणापविद्धामाशास्महेऽजां बत
भुक्तभोगाम्
03140271 यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं
बिभित्सवः
03140272 निरस्तसाम्यातिशयोऽपि यत्स्वयं
पिशाचचर्यामचरद्गतिः सताम्
03140281 हसन्ति यस्याचरितं हि दुर्भगाः
स्वात्मन्रतस्याविदुषः समीहितम्
03140282 यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं
स्वात्मतयोपलालितम्
03140291 ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं
च माया
03140292 आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं
विडम्बनम्
03140300 मैत्रेय उवाच
03140301 सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया
03140302 जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा
03140311 स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि
03140312 नत्वा दिष्टाय रहसि तयाथोपविवेश हि
03140321 अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः
03140322 ध्यायञ्जजाप विरजं ब्रह्म ज्योतिः सनातनम्
03140331 दितिस्तु व्रीडिता तेन कर्मावद्येन भारत
03140332 उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत
03140340 दितिरुवाच
03140341 न मे गर्भमिमं ब्रह्मन्भूतानामृषभोऽवधीत्
03140342 रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम्
03140351 नमो रुद्राय महते देवायोग्राय मीढुषे
03140352 शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे
03140361 स नः प्रसीदतां भामो भगवानुर्वनुग्रहः
03140362 व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः
सतीपतिः
03140370 मैत्रेय उवाच
03140371 स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम्
03140372 निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः
03140380 कश्यप उवाच
03140381 अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत
03140382 मन्निदेशातिचारेण देवानां चातिहेलनात्
03140391 भविष्यतस्तवाभद्रावभद्रे जाठराधमौ
03140392 लोकान्सपालांस्त्रींश्चण्डि
मुहुराक्रन्दयिष्यतः
03140401 प्राणिनां हन्यमानानां दीनानामकृतागसाम्
03140402 स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु
03140411 तदा विश्वेश्वरः क्रुद्धो भगवाल्लोकभावनः
03140412 हनिष्यत्यवतीर्यासौ यथाद्रीन्शतपर्वधृक्
03140420 दितिरुवाच
03140421 वधं भगवता साक्षात्सुनाभोदारबाहुना
03140422 आशासे पुत्रयोर्मह्यं मा
क्रुद्धाद्ब्राह्मणाद्प्रभो
03140431 न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च
03140432 नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः
03140440 कश्यप उवाच
03140441 कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात्
03140442 भगवत्युरुमानाच्च भवे मय्यपि चादरात्
03140451 पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः
03140452 गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम्
03140461 योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः
03140462 निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम्
03140471 यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम्
03140472 स स्वदृग्भगवान्यस्य तोष्यतेऽनन्यया दृशा
03140481 स वै महाभागवतो महात्मा महानुभावो महतां
महिष्ठः
03140482 प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य
वैकुण्ठमिमं विहास्यति
03140491 अलम्पटः शीलधरो गुणाकरो हृष्टः परर्द्ध्या
व्यथितो दुःखितेषु
03140491 अभूतशत्रुर्जगतः शोकहर्ता नैदाघिकं
तापमिवोडुराजः
03140501 अन्तर्बहिश्चामलमब्जनेत्रं
स्वपूरुषेच्छानुगृहीतरूपम्
03140502 पौत्रस्तव श्रीललनाललामं द्रष्टा
स्फुरत्कुण्डलमण्डिताननम्
03140510 मैत्रेय उवाच
03140511 श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम्
03140512 पुत्रयोश्च वधं कृष्णाद्विदित्वासीन्महामनाः
No comments
Note: Only a member of this blog may post a comment.