Tritiya Skandha
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय - 29.
03290010 देवहूतिरुवाच
03290011 लक्षणं महदादीनां प्रकृतेः पुरुषस्य च
03290012 स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम्
03290021 यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते
03290022 भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो
03290031 विरागो येन पुरुषो भगवन्सर्वतो भवेत्
03290032 आचक्ष्व जीवलोकस्य विविधा मम संसृतीः
03290041 कालस्येश्वररूपस्य परेषां च परस्य ते
03290042 स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः
03290051 लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य
तमस्यनाश्रये
03290052 श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः
किल योगभास्करः
03290060 मैत्रेय उवाच
03290061 इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः
03290062 आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः
03290070 श्रीभगवानुवाच
03290071 भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते
03290072 स्वभावगुणमार्गेण पुंसां भावो विभिद्यते
03290081 अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा
03290082 संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः
03290091 विषयानभिसन्धाय यश ऐश्वर्यमेव वा
03290092 अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः
03290101 कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम्
03290102 यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः
03290111 मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये
03290112 मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ
03290121 लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्
03290122 अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे
03290131 सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत
03290132 दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः
03290141 स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः
03290142 येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते
03290151 निषेवितेनानिमित्तेन स्वधर्मेण महीयसा
03290152 क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः
03290161 मद्धिष्ण्यदर्शनस्पर्श पूजास्तुत्यभिवन्दनैः
03290162 भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च
03290171 महतां बहुमानेन दीनानामनुकम्पया
03290172 मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च
03290181 आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे
03290182 आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा
03290191 मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः
03290192 पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम्
03290201 यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात्
03290202 एवं योगरतं चेत आत्मानमविकारि यत्
03290211 अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा
03290212 तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्
03290221 यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्
03290222 हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः
03290231 द्विषतः परकाये मां मानिनो भिन्नदर्शिनः
03290232 भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति
03290241 अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे
03290242 नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः
03290251 अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्
03290252 यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम्
03290261 आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्
03290262 तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्
03290271 अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्
03290272 अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा
03290281 जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे
03290282 ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः
03290291 तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः
03290292 तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः
03290301 रूपभेदविदस्तत्र ततश्चोभयतोदतः
03290302 तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो
द्विपात्
03290311 ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः
03290312 ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः
03290321 अर्थज्ञात्संशयच्छेत्ता ततः
श्रेयान्स्वकर्मकृत्
03290322 मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः
03290331 तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः
03290332 मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः
03290333 न पश्यामि परं भूतमकर्तुः समदर्शनात्
03290341 मनसैतानि भूतानि प्रणमेद्बहुमानयन्
03290342 ईश्वरो जीवकलया प्रविष्टो भगवानिति
03290351 भक्तियोगश्च योगश्च मया मानव्युदीरितः
03290352 ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत्
03290361 एतद्भगवतो रूपं ब्रह्मणः परमात्मनः
03290362 परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम्
03290371 रूपभेदास्पदं दिव्यं काल इत्यभिधीयते
03290372 भूतानां महदादीनां यतो भिन्नदृशां भयम्
03290381 योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः
03290382 स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः
03290391 न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः
03290392 आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत्
03290401 यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात्
03290402 यद्भयाद्वर्षते देवो भगणो भाति यद्भयात्
03290411 यद्वनस्पतयो भीता लताश्चौषधिभिः सह
03290412 स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च
03290421 स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः
03290422 अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात्
03290431 नभो ददाति श्वसतां पदं यन्नियमाददः
03290432 लोकं स्वदेहं तनुते महान्सप्तभिरावृतम्
03290441 गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात्
03290442 वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम्
03290451 सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः
03290452 जनं जनेन जनयन्मारयन्मृत्युनान्तकम्
No comments
Note: Only a member of this blog may post a comment.