Breaking News

mahAkavi kAlidAsa - virachita - kumArasambhavam. Part - 2. (कुमारसम्भवम्) The Advent of Kumara. Sansthanam.


तस्मिन्विप्रकृताः काले तारकेण दिवौकसः|
तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः॥ २-१

तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम्|
सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव॥ २-२

अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम्|
वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे॥ २-३

नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने|
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे॥ २-४

यदमोघमपामन्तरुप्तं बीजमज त्वया|
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे॥ २-५

तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन्|
प्रलयस्थितिसर्गाणामेकः कारणतां गतः॥ २-६

स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया|
प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ॥ २-७

स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते|
यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ॥ २-८

जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः|
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः॥ २-९

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना|
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ २-१०

द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः|
व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु॥ २-११

उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम्|
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम्॥ २-१२

त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम्|
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः॥ २-१३

त्वं पितॄणामपि पिता देवानामपि देवता|
परतो ऽपि परश्चासि विधाता वेधसामपि॥ २-१४

त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः|
वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम्॥ २-१५

इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयङ्गमाः|
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः॥ २-१६

पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता|
प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी॥ २-१७

स्वागतं स्वानधीकारान्प्रभावैरवलम्ब्य वः|
युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः॥ २-१८

किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा|
हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः॥ २-१९

प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम्|
वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते॥ २-२०

किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः|
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः॥ २-२१

कुबेरस्य मनःशल्यं शंसतीव पराभवम्|
अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः॥ २-२२

यमो ऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा|
कुरुते ऽस्मिन्नमोघे ऽपि निर्वाणालातलाघवम्॥ २-२३

अमी च कथमादित्याः प्रतापक्षतिशीतलाः|
चित्रन्यस्ता इव गताः प्रकामालोकनीयताम्॥ २-२४

पर्याकुलत्वान्मरुतां वेगभङ्गो ऽनुमीयते|
अम्भसामोघसंरोधः प्रतीपगमनादिव॥ २-२५

आवर्जितजटामौलि- विलम्बिशशिकोटयः|
रुद्राणामपि मूर्धानः क्षतहुङ्कारशंसिनः॥ २-२६

लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः|
अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः॥ २-२७

तद्ब्रूत वत्साः किमितः प्रार्थयध्वम् समागताः|
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता॥ २-२८

ततो मन्दानिलोद्धूत कमलाकरशोभिना|
गुरुं नेत्रसहस्रेण नोदयामास वासवः॥ २-२९

स द्विनेत्रो हरेश्चक्षुः सहस्रनयनाधिकम्|
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम्॥ २-३०

एवं यदात्थ भगवन्नामृष्टं नः परैः पदम्|
प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो॥ २-३१

भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः|
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः॥ २-३२

पुरे तावन्तमेवास्य तनोति रविरातपम्|
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते॥ २-३३

सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते|
नादत्ते केवलां लेखां हरचूडामणीकृताम्॥ २-३४

व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात्|
न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम्॥ २-३५

पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः|
उद्यानपालसामान्यमृतवस्तमुपासते॥ २-३६

तस्योपायनयोग्यानि रत्नानि सरितां पतिः|
कथमप्यम्भसामन्तरानिष्पत्तेः प्रतीक्षते॥ २-३७

ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि|
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते॥ २-३८

तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः|
अनुकूलयतीन्द्रो ऽपि कल्पद्रुमविभूषणैः॥ २-३९

इत्थमाराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम्|
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः॥ २-४०

तेनामरवधूहस्तैः सदयालूनपल्लवाः|
अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः॥ २-४१

वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः|
चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः॥ २-४२

उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः|
आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु॥ २-४३

मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम्|
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम साम्प्रतम्॥ २-४४

भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते|
खिलीभूते विमानानां तदापातभयात्पथि॥ २-४५

यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः|
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः॥ २-४६

उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च|
देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः॥ २-४७

तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः|
वीर्यवत्यौषधानीव विकारे सान्निपातिके॥ २-४८

जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा|
हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः॥ २-४९

तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु|
अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः॥ २-५०

तदिच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये|
कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः॥ २-५१

गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित्|
प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम्॥ २-५२

वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः|
गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या॥ २-५३

सम्पत्स्यते वः कामोऽयं कालः कश्चित्प्रतीक्ष्यताम्|
न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना॥ २-५४

इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्|
विषवृक्षो ऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्॥ २-५५

वृतं तेनेदमेव प्राङ्मया चास्मै प्रतिश्रुतम्|
वरेण शमितं लोकानलं दग्धुं हि तत्तपः॥ २-५६

संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः|
अंशादृते निषिक्तस्य नीललोहितरेतसः॥ २-५७

स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम्|
परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना॥ २-५८

उमारूपेण ते यूयं संयमस्तिमितं मनः|
शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत्॥ २-५९

उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम्|
सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम॥ २-६०

तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः|
मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः॥ २-६१

इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे|
मनस्याहितकर्तव्यास्ते ऽपि प्रतिययुर्दिवम्॥ २-६२

तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः|
मनसा कार्यसंसिद्धि त्वराद्विगुणरंहसा॥ २-६३

अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं

रतिवलयपदाङ्के चापमासज्य कण्ठे|
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः

शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ २-६४

www.sansthanam.com
www.sansthanam.blogspot.com
www.facebook.com/sansthanam


।। नमों नारायण ।।

No comments

Note: Only a member of this blog may post a comment.