Tritiya Skandha, A-16
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -16.
03160010 ब्रह्मोवाच
03160011 इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम्
03160012 प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः
03160020 श्रीभगवानुवाच
03160021 एतौ तौ पार्षदौ मह्यं जयो विजय एव च
03160022 कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम्
03160031 यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः
03160032 स एवानुमतोऽस्माभिर्मुनयो देवहेलनात्
03160041 तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे
03160042 तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः
03160051 यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि
03160052 सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः
03160061 यस्यामृतामलयशःश्रवणावगाहः
03160062 सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः
03160063 सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिश्
03160064 छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम्
03160071 यत्सेवया चरणपद्मपवित्ररेणुं
03160072 सद्यः क्षताखिलमलं प्रतिलब्धशीलम्
03160073 न श्रीर्विरक्तमपि मां विजहाति यस्याः
03160074 प्रेक्षालवार्थ इतरे नियमान्वहन्ति
03160081 नाहं तथाद्मि यजमानहविर्विताने
03160082 श्च्योतद्घृतप्लुतमदन्हुतभुङ्मुखेन
03160083 यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं
03160084 तुष्टस्य मय्यवहितैर्निजकर्मपाकैः
03160091 येषां बिभर्म्यहमखण्डविकुण्ठयोग
03160092 मायाविभूतिरमलाङ्घ्रिरजः किरीटैः
03160093 विप्रांस्तु को न विषहेत यदर्हणाम्भः
03160094 सद्यः पुनाति सहचन्द्रललामलोकान्
03160101 ये मे तनूर्द्विजवरान्दुहतीर्मदीया
03160102 भूतान्यलब्धशरणानि च भेदबुद्ध्या
03160103 द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान्
03160104 गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः
03160111 ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तस्
03160112 तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः
03160113 वाण्यानुरागकलयात्मजवद्गृणन्तः
03160114 सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः
03160121 तन्मे स्वभर्तुरवसायमलक्षमाणौ
03160122 युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः
03160123 भूयो ममान्तिकमितां तदनुग्रहो मे
03160124 यत्कल्पतामचिरतो भृतयोर्विवासः
03160130 ब्रह्मोवाच
03160131 अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम्
03160132 नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत
03160141 सतीं व्यादाय शृण्वन्तो लघ्वीं
गुर्वर्थगह्वराम्
03160142 विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम्
03160151 ते योगमाययारब्ध पारमेष्ठ्यमहोदयम्
03160152 प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः
क्षुभितत्वचः
03160160 ऋषय ऊचुः
03160161 न वयं भगवन्विद्मस्तव देव चिकीर्षितम्
03160162 कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे
03160171 ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो
03160172 विप्राणां देवदेवानां भगवानात्मदैवतम्
03160181 त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव
03160182 धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः
03160191 तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात्
03160192 योगिनः स भवान्किं स्विदनुगृह्येत यत्परैः
03160201 यं वै विभूतिरुपयात्यनुवेलमन्यैर्
03160202 अर्थार्थिभिः स्वशिरसा धृतपादरेणुः
03160203 धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो
03160204 लोकं मधुव्रतपतेरिव कामयाना
03160211 यस्तां विविक्तचरितैरनुवर्तमानां
03160212 नात्याद्रियत्परमभागवतप्रसङ्गः
03160213 स त्वं द्विजानुपथपुण्यरजःपुनीतः
03160214 श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम्
03160221 धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः
03160222 पद्भिश्चराचरमिदं द्विजदेवतार्थम्
03160223 नूनं भृतं तदभिघाति रजस्तमश्च
03160224 सत्त्वेन नो वरदया तनुवा निरस्य
03160231 न त्वं द्विजोत्तमकुलं यदि हात्मगोपं
03160232 गोप्ता वृषः स्वर्हणेन ससूनृतेन
03160233 तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था
03160234 लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम्
03160241 तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः
03160242 क्षेमं जनाय निजशक्तिभिरुद्धृतारेः
03160243 नैतावता त्र्यधिपतेर्बत विश्वभर्तुस्
03160244 तेजः क्षतं त्ववनतस्य स ते विनोदः
03160251 यं वानयोर्दममधीश भवान्विधत्ते
03160252 वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम्
03160253 अस्मासु वा य उचितो ध्रियतां स दण्डो
03160254 येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण
03160260 श्रीभगवानुवाच
03160261 एतौ सुरेतरगतिं प्रतिपद्य सद्यः
03160262 संरम्भसम्भृतसमाध्यनुबद्धयोगौ
03160263 भूयः सकाशमुपयास्यत आशु यो वः
03160264 शापो मयैव निमितस्तदवेत विप्राः
03160270 ब्रह्मोवाच
03160271 अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम्
03160272 वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम्
03160281 भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च
03160282 प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं
श्रियम्
03160291 भगवाननुगावाह यातं मा भैष्टमस्तु शम्
03160292 ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे
03160301 एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा
03160302 पुरापवारिता द्वारि विशन्ती मय्युपारते
03160311 मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम्
03160312 प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः
03160321 द्वाःस्थावादिश्य भगवान्विमानश्रेणिभूषणम्
03160322 सर्वातिशयया लक्ष्म्या जुष्टं स्वं
धिष्ण्यमाविशत्
03160331 तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः
03160332 हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ
03160341 तदा विकुण्ठधिषणात्तयोर्निपतमानयोः
03160342 हाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाः
03160351 तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः
03160352 दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम्
03160361 तयोरसुरयोरद्य तेजसा यमयोर्हि वः
03160362 आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति
03160371 विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो
03160372 योगेश्वरैरपि दुरत्यययोगमायः
03160373 क्षेमं विधास्यति स नो भगवांस्त्र्यधीशस्
03160374 तत्रास्मदीयविमृशेन कियानिहार्थः
No comments
Note: Only a member of this blog may post a comment.