Tritiya Skandha, A-17.
श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय -17.
03170010 मैत्रेय उवाच
03170011 निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः
03170012 ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः
03170021 दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी
03170022 पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ
03170031 उत्पाता बहवस्तत्र निपेतुर्जायमानयोः
03170032 दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाः
03170041 सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः
03170042 सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः
03170051 ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः
03170052 उन्मूलयन्नगपतीन्वात्यानीको रजोध्वजः
03170061 उद्धसत्तडिदम्भोद घटया नष्टभागणे
03170062 व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम्
03170071 चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः
03170072 सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः
03170081 मुहुः परिधयोऽभूवन्सराह्वोः शशिसूर्ययोः
03170082 निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे
03170091 अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम्
03170092 सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाः
03170101 सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम्
03170102 व्यमुञ्चन्विविधा वाचो ग्रामसिंहास्ततस्ततः
03170111 खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्
03170112 खार्काररभसा मत्ताः पर्यधावन्वरूथशः
03170121 रुदन्तो रासभत्रस्ता नीडादुदपतन्खगाः
03170122 घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वत
03170131 गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः
03170132 व्यरुदन्देवलिङ्गानि द्रुमाः पेतुर्विनानिलम्
03170141 ग्रहान्पुण्यतमानन्ये भगणांश्चापि दीपिताः
03170142 अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम्
03170151 दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविदः
प्रजाः
03170152 ब्रह्मपुत्रानृते भीता मेनिरे विश्वसम्प्लवम्
03170161 तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ
03170162 ववृधातेऽश्मसारेण कायेनाद्रिपती इव
03170171 दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ
स्फुरदङ्गदाभुजौ
03170172 गां कम्पयन्तौ चरणैः पदे पदे कट्या
सुकाञ्च्यार्कमतीत्य तस्थतुः
03170181 प्रजापतिर्नाम तयोरकार्षीद्यः
प्राक्स्वदेहाद्यमयोरजायत
03170182 तं वै हिरण्यकशिपुं विदुः प्रजा यं तं
हिरण्याक्षमसूत साग्रतः
03170191 चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च
03170192 वशे सपालान्लोकांस्त्रीनकुतोमृत्युरुद्धतः
03170201 हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम्
03170202 गदापाणिर्दिवं यातो युयुत्सुर्मृगयन्रणम्
03170211 तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम्
03170212 वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम्
03170221 मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम्
03170222 भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः
03170231 स वै तिरोहितान्दृष्ट्वा महसा स्वेन दैत्यराट्
03170232 सेन्द्रान्देवगणान्क्षीबानपश्यन्व्यनदद्भृशम्
03170241 ततो निवृत्तः क्रीडिष्यन्गम्भीरं भीमनिस्वनम्
03170242 विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः
03170251 तस्मिन्प्रविष्टे वरुणस्य सैनिका यादोगणाः
सन्नधियः ससाध्वसाः
03170252 अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं
प्रदुद्रुवुः
03170261 स वर्षपूगानुदधौ
महाबलश्चरन्महोर्मीञ्छ्वसनेरितान्मुहुः
03170262 मौर्व्याभिजघ्ने गदया विभावरीमासेदिवांस्तात
पुरीं प्रचेतसः
03170271 तत्रोपलभ्यासुरलोकपालकं यादोगणानामृषभं
प्रचेतसम्
03170272 स्मयन्प्रलब्धुं प्रणिपत्य नीचवज्जगाद मे
देह्यधिराज संयुगम्
03170281 त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो
दुर्मदवीरमानिनाम्
03170282 विजित्य लोकेऽखिलदैत्यदानवान्यद्राजसूयेन
पुरायजत्प्रभो
03170291 स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो
भगवानपां पतिः
03170292 रोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं
गता वयम्
03170301 पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे
त्वां रणमार्गकोविदम्
03170302 आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते
भवादृशाः
03170311 तं वीरमारादभिपद्य विस्मयः शयिष्यसे वीरशये
श्वभिर्वृतः
03170312 यस्त्वद्विधानामसतां प्रशान्तये रूपाणि धत्ते
सदनुग्रहेच्छया
No comments
Note: Only a member of this blog may post a comment.