Breaking News

Tritiya Skandha, A-20.


श्रीमद्भागवत् महापुराण ।। स्कन्ध - तृतीय ।। अध्याय - 20.

03200010  शौनक उवाच

03200011  महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः

03200012  कान्यन्वतिष्ठद्द्वाराणि मार्गायावरजन्मनाम्

03200021  क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत्

03200022  यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति

03200031  द्वैपायनादनवरो महित्वे तस्य देहजः

03200032  सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः

03200041  किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया

03200042  उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम्

03200051  तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः

03200052  आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः

03200061  ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः

03200062  रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन्

03200071  एवमुग्रश्रवाः पृष्ट ऋषिभिर्नैमिषायनैः

03200072  भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति

03200080  सूत उवाच

03200081  हरेर्धृतक्रोडतनोः स्वमायया निशम्य गोरुद्धरणं रसातलात्

03200082  लीलां हिरण्याक्षमवज्ञया हतं सञ्जातहर्षो मुनिमाह भारतः

03200090  विदुर उवाच

03200091  प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन्

03200092  किमारभत मे ब्रह्मन्प्रब्रूह्यव्यक्तमार्गवित्

03200101  ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः

03200102  ते वै ब्रह्मण आदेशात्कथमेतदभावयन्

03200111  सद्वितीयाः किमसृजन्स्वतन्त्रा उत कर्मसु

03200112  आहो स्वित्संहताः सर्व इदं स्म समकल्पयन्

03200120  मैत्रेय उवाच

03200121  दैवेन दुर्वितर्क्येण परेणानिमिषेण च

03200122  जातक्षोभाद्भगवतो महानासीद्गुणत्रयात्

03200131  रजःप्रधानान्महतस्त्रिलिङ्गो दैवचोदितात्

03200132  जातः ससर्ज भूतादिर्वियदादीनि पञ्चशः

03200141  तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम्

03200142  संहत्य दैवयोगेन हैममण्डमवासृजन्

03200151  सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः

03200152  साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः

03200161  तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति

03200162  सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट्

03200171  सोऽनुविष्टो भगवता यः शेते सलिलाशये

03200172  लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया

03200181  ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रतः

03200182  तामिस्रमन्धतामिस्रं तमो मोहो महातमः

03200191  विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम्

03200192  जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम्

03200201  क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः

03200202  मा रक्षतैनं जक्षध्वमित्यूचुः क्षुत्तृडर्दिताः

03200211  देवस्तानाह संविग्नो मा मां जक्षत रक्षत

03200212  अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ

03200221  देवताः प्रभया या या दीव्यन्प्रमुखतोऽसृजत्

03200222  ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः

03200231  देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान्

03200232  त एनं लोलुपतया मैथुनायाभिपेदिरे

03200241  ततो हसन्स भगवानसुरैर्निरपत्रपैः

03200242  अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत्

03200251  स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम्

03200252  अनुग्रहाय भक्तानामनुरूपात्मदर्शनम्

03200261  पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः

03200262  ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो

03200271  त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः

03200272  त्वमेकः क्लेशदस्तेषामनासन्नपदां तव

03200281  सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः

03200282  विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह

03200291  तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम्

03200292  काञ्चीकलापविलसद् दुकूलच्छन्नरोधसम्

03200301  अन्योन्यश्लेषयोत्तुङ्ग निरन्तरपयोधराम्

03200302  सुनासां सुद्विजां स्निग्ध हासलीलावलोकनाम्

03200311  गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम्

03200312  उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम्

03200321  अहो रूपमहो धैर्यमहो अस्या नवं वयः

03200322  मध्ये कामयमानानामकामेव विसर्पति

03200331  वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम्

03200332  अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन्कुमेधसः

03200341  कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि

03200342  रूपद्रविणपण्येन दुर्भगान्नो विबाधसे

03200351  या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव

03200352  उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः

03200361  नैकत्र ते जयति शालिनि पादपद्मं

03200362  घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम्

03200363  मध्यं विषीदति बृहत्स्तनभारभीतं

03200364  शान्तेव दृष्टिरमला सुशिखासमूहः

03200371  इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम्

03200372  प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम्

03200381  प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना

03200382  कान्त्या ससर्ज भगवान्गन्धर्वाप्सरसां गणान्

03200391  विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम्

03200392  त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः

03200401  सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा

03200402  दिग्वाससो मुक्तकेशान्वीक्ष्य चामीलयद्दृशौ

03200411  जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः

03200412  निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते

03200413  येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते

03200421  ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः

03200422  साध्यान्गणान्पितृगणान्परोक्षेणासृजत्प्रभुः

03200431  त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे

03200432  साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते

03200441  सिद्धान्विद्याधरांश्चैव तिरोधानेन सोऽसृजत्

03200442  तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम्

03200451  स किन्नरान्किम्पुरुषान्प्रत्यात्म्येनासृजत्प्रभुः

03200452  मानयन्नात्मनात्मानमात्माभासं विलोकयन्

03200461  ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना

03200462  मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः

03200471  देहेन वै भोगवता शयानो बहुचिन्तया

03200472  सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः

03200481  येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे

03200482  सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः

03200491  स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः

03200492  तदा मनून्ससर्जान्ते मनसा लोकभावनान्

03200501  तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान्

03200502  तान्दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्

03200511  अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम्

03200512  प्रतिष्ठिताः क्रिया यस्मिन्साकमन्नमदाम हे

03200521  तपसा विद्यया युक्तो योगेन सुसमाधिना

03200522  ऋषीनृषिर्हृषीकेशः ससर्जाभिमताः प्रजाः

03200531  तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः

03200532  यत्तत्समाधियोगर्द्धि तपोविद्याविरक्तिमत्

No comments

Note: Only a member of this blog may post a comment.